कृदन्तरूपाणि - विस् + सन् - विसँ प्रेरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविसिषणम् / विवेसिषणम्
अनीयर्
विविसिषणीयः / विवेसिषणीयः - विविसिषणीया / विवेसिषणीया
ण्वुल्
विविसिषकः / विवेसिषकः - विविसिषिका / विवेसिषिका
तुमुँन्
विविसिषितुम् / विवेसिषितुम्
तव्य
विविसिषितव्यः / विवेसिषितव्यः - विविसिषितव्या / विवेसिषितव्या
तृच्
विविसिषिता / विवेसिषिता - विविसिषित्री / विवेसिषित्री
क्त्वा
विविसिषित्वा / विवेसिषित्वा
क्तवतुँ
विविसिषितवान् / विवेसिषितवान् - विविसिषितवती / विवेसिषितवती
क्त
विविसिषितः / विवेसिषितः - विविसिषिता / विवेसिषिता
शतृँ
विविसिषन् / विवेसिषन् - विविसिषन्ती / विवेसिषन्ती
यत्
विविसिष्यः / विवेसिष्यः - विविसिष्या / विवेसिष्या
अच्
विविसिषः / विवेसिषः - विविसिषा - विवेसिषा
घञ्
विविसिषः / विवेसिषः
विविसिषा / विवेसिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः