कृदन्तरूपाणि - विध् - विधँ विधाने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेधनम्
अनीयर्
वेधनीयः - वेधनीया
ण्वुल्
वेधकः - वेधिका
तुमुँन्
वेधितुम्
तव्य
वेधितव्यः - वेधितव्या
तृच्
वेधिता - वेधित्री
क्त्वा
विधित्वा / वेधित्वा
क्तवतुँ
विधितवान् - विधितवती
क्त
विधितः - विधिता
शतृँ
विधन् - विधन्ती / विधती
ण्यत्
वेध्यः - वेध्या
घञ्
वेधः
विधः - विधा
क्तिन्
विद्धिः


सनादि प्रत्ययाः

उपसर्गाः