कृदन्तरूपाणि - वञ्च् - वञ्चुँ प्रलम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वञ्चनम्
अनीयर्
वञ्चनीयः - वञ्चनीया
ण्वुल्
वञ्चकः - वञ्चिका
तुमुँन्
वञ्चयितुम् / वञ्चितुम्
तव्य
वञ्चयितव्यः / वञ्चितव्यः - वञ्चयितव्या / वञ्चितव्या
तृच्
वञ्चयिता / वञ्चिता - वञ्चयित्री / वञ्चित्री
क्त्वा
वञ्चयित्वा / वचित्वा / वञ्चित्वा / वक्त्वा
क्तवतुँ
वञ्चितवान् / वक्तवान् - वञ्चितवती / वक्तवती
क्त
वञ्चितः / वक्तः - वञ्चिता / वक्ता
शानच्
वञ्चयमानः / वञ्चमानः - वञ्चयमाना / वञ्चमाना
यत्
वञ्च्यः - वञ्च्या
ण्यत्
वञ्च्यः / वङ्क्यः - वञ्च्या / वङ्क्या
अच्
वञ्चः - वञ्चा
घञ्
वञ्चः / वङ्कः
क्तिन्
वक्तिः
युच्
वञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः