कृदन्तरूपाणि - वङ्ग् + णिच्+सन् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवङ्गयिषणम्
अनीयर्
विवङ्गयिषणीयः - विवङ्गयिषणीया
ण्वुल्
विवङ्गयिषकः - विवङ्गयिषिका
तुमुँन्
विवङ्गयिषितुम्
तव्य
विवङ्गयिषितव्यः - विवङ्गयिषितव्या
तृच्
विवङ्गयिषिता - विवङ्गयिषित्री
क्त्वा
विवङ्गयिषित्वा
क्तवतुँ
विवङ्गयिषितवान् - विवङ्गयिषितवती
क्त
विवङ्गयिषितः - विवङ्गयिषिता
शतृँ
विवङ्गयिषन् - विवङ्गयिषन्ती
शानच्
विवङ्गयिषमाणः - विवङ्गयिषमाणा
यत्
विवङ्गयिष्यः - विवङ्गयिष्या
अच्
विवङ्गयिषः - विवङ्गयिषा
घञ्
विवङ्गयिषः
विवङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः