कृदन्तरूपाणि - लुम्ब् - लुबिँ अदर्शने अर्दन इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लुम्बनम्
अनीयर्
लुम्बनीयः - लुम्बनीया
ण्वुल्
लुम्बकः - लुम्बिका
तुमुँन्
लुम्बयितुम् / लुम्बितुम्
तव्य
लुम्बयितव्यः / लुम्बितव्यः - लुम्बयितव्या / लुम्बितव्या
तृच्
लुम्बयिता / लुम्बिता - लुम्बयित्री / लुम्बित्री
क्त्वा
लुम्बयित्वा / लुम्बित्वा
क्तवतुँ
लुम्बितवान् - लुम्बितवती
क्त
लुम्बितः - लुम्बिता
शतृँ
लुम्बयन् / लुम्बन् - लुम्बयन्ती / लुम्बन्ती
शानच्
लुम्बयमानः / लुम्बमानः - लुम्बयमाना / लुम्बमाना
यत्
लुम्ब्यः - लुम्ब्या
ण्यत्
लुम्ब्यः - लुम्ब्या
अच्
लुम्बः - लुम्बा
घञ्
लुम्बः
लुम्बः - लुम्बा
लुम्बा
युच्
लुम्बना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः