कृदन्तरूपाणि - लुभ् - लुभँ विमोहने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोभनम्
अनीयर्
लोभनीयः - लोभनीया
ण्वुल्
लोभकः - लोभिका
तुमुँन्
लोभितुम् / लोब्धुम्
तव्य
लोभितव्यः / लोब्धव्यः - लोभितव्या / लोब्धव्या
तृच्
लोभिता / लोब्धा - लोभित्री / लोब्ध्री
क्त्वा
लुभित्वा / लोभित्वा
क्तवतुँ
लुभितवान् - लुभितवती
क्त
लुभितः - लुभिता
शतृँ
लुभन् - लुभन्ती / लुभती
ण्यत्
लोभ्यः - लोभ्या
घञ्
लोभः
लुभः - लुभा
क्तिन्
लुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः