कृदन्तरूपाणि - लुण्ठ् - लुण्ठँ स्तेये इति केचित् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लुण्ठनम्
अनीयर्
लुण्ठनीयः - लुण्ठनीया
ण्वुल्
लुण्ठकः - लुण्ठिका
तुमुँन्
लुण्ठयितुम्
तव्य
लुण्ठयितव्यः - लुण्ठयितव्या
तृच्
लुण्ठयिता - लुण्ठयित्री
क्त्वा
लुण्ठयित्वा
क्तवतुँ
लुण्ठितवान् - लुण्ठितवती
क्त
लुण्ठितः - लुण्ठिता
शतृँ
लुण्ठयन् - लुण्ठयन्ती
शानच्
लुण्ठयमानः - लुण्ठयमाना
यत्
लुण्ठ्यः - लुण्ठ्या
अच्
लुण्ठः - लुण्ठा
युच्
लुण्ठना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः