कृदन्तरूपाणि - लुट् + सन् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लुलुटिषणम् / लुलोटिषणम्
अनीयर्
लुलुटिषणीयः / लुलोटिषणीयः - लुलुटिषणीया / लुलोटिषणीया
ण्वुल्
लुलुटिषकः / लुलोटिषकः - लुलुटिषिका / लुलोटिषिका
तुमुँन्
लुलुटिषितुम् / लुलोटिषितुम्
तव्य
लुलुटिषितव्यः / लुलोटिषितव्यः - लुलुटिषितव्या / लुलोटिषितव्या
तृच्
लुलुटिषिता / लुलोटिषिता - लुलुटिषित्री / लुलोटिषित्री
क्त्वा
लुलुटिषित्वा / लुलोटिषित्वा
क्तवतुँ
लुलुटिषितवान् / लुलोटिषितवान् - लुलुटिषितवती / लुलोटिषितवती
क्त
लुलुटिषितः / लुलोटिषितः - लुलुटिषिता / लुलोटिषिता
शानच्
लुलुटिषमाणः / लुलोटिषमाणः - लुलुटिषमाणा / लुलोटिषमाणा
यत्
लुलुटिष्यः / लुलोटिष्यः - लुलुटिष्या / लुलोटिष्या
अच्
लुलुटिषः / लुलोटिषः - लुलुटिषा - लुलोटिषा
घञ्
लुलुटिषः / लुलोटिषः
लुलुटिषा / लुलोटिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः