कृदन्तरूपाणि - लिङ्ग् - लिगिँ चित्रीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिङ्गनम्
अनीयर्
लिङ्गनीयः - लिङ्गनीया
ण्वुल्
लिङ्गकः - लिङ्गिका
तुमुँन्
लिङ्गयितुम् / लिङ्गितुम्
तव्य
लिङ्गयितव्यः / लिङ्गितव्यः - लिङ्गयितव्या / लिङ्गितव्या
तृच्
लिङ्गयिता / लिङ्गिता - लिङ्गयित्री / लिङ्गित्री
क्त्वा
लिङ्गयित्वा / लिङ्गित्वा
क्तवतुँ
लिङ्गितवान् - लिङ्गितवती
क्त
लिङ्गितः - लिङ्गिता
शतृँ
लिङ्गयन् / लिङ्गन् - लिङ्गयन्ती / लिङ्गन्ती
शानच्
लिङ्गयमानः / लिङ्गमानः - लिङ्गयमाना / लिङ्गमाना
यत्
लिङ्ग्यः - लिङ्ग्या
ण्यत्
लिङ्ग्यः - लिङ्ग्या
अच्
लिङ्गः - लिङ्गा
घञ्
लिङ्गः
लिङ्गः - लिङ्गा
लिङ्गा
युच्
लिङ्गना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः