कृदन्तरूपाणि - लाञ्छ् - लाछिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लाञ्छनम्
अनीयर्
लाञ्छनीयः - लाञ्छनीया
ण्वुल्
लाञ्छकः - लाञ्छिका
तुमुँन्
लाञ्छितुम्
तव्य
लाञ्छितव्यः - लाञ्छितव्या
तृच्
लाञ्छिता - लाञ्छित्री
क्त्वा
लाञ्छित्वा
क्तवतुँ
लाञ्छितवान् - लाञ्छितवती
क्त
लाञ्छितः - लाञ्छिता
शतृँ
लाञ्छन् - लाञ्छन्ती
ण्यत्
लाञ्छ्यः - लाञ्छ्या
अच्
लाञ्छः - लाञ्छा
घञ्
लाञ्छः
लाञ्छा


सनादि प्रत्ययाः

उपसर्गाः