कृदन्तरूपाणि - लड् - लडँ उपसेवायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लडनम् / लाडनम्
अनीयर्
लडनीयः / लाडनीयः - लडनीया / लाडनीया
ण्वुल्
लडकः / लाडकः - लडिका / लाडिका
तुमुँन्
लडयितुम् / लाडयितुम्
तव्य
लडयितव्यः / लाडयितव्यः - लडयितव्या / लाडयितव्या
तृच्
लडयिता / लाडयिता - लडयित्री / लाडयित्री
क्त्वा
लडयित्वा / लाडयित्वा
क्तवतुँ
लडितवान् / लाडितवान् - लडितवती / लाडितवती
क्त
लडितः / लाडितः - लडिता / लाडिता
शतृँ
लडयन् / लाडयन् - लडयन्ती / लाडयन्ती
शानच्
लडयमानः / लाडयमानः - लडयमाना / लाडयमाना
यत्
लड्यः / लाड्यः - लड्या / लाड्या
अच्
लडः / लाडः - लडा / लाडा
युच्
लडना / लाडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः