कृदन्तरूपाणि - लञ्ज् - लजिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लञ्जनम्
अनीयर्
लञ्जनीयः - लञ्जनीया
ण्वुल्
लञ्जकः - लञ्जिका
तुमुँन्
लञ्जयितुम् / लञ्जितुम्
तव्य
लञ्जयितव्यः / लञ्जितव्यः - लञ्जयितव्या / लञ्जितव्या
तृच्
लञ्जयिता / लञ्जिता - लञ्जयित्री / लञ्जित्री
क्त्वा
लञ्जयित्वा / लञ्जित्वा
क्तवतुँ
लञ्जितवान् - लञ्जितवती
क्त
लञ्जितः - लञ्जिता
शतृँ
लञ्जयन् / लञ्जन् - लञ्जयन्ती / लञ्जन्ती
शानच्
लञ्जयमानः / लञ्जमानः - लञ्जयमाना / लञ्जमाना
यत्
लञ्ज्यः - लञ्ज्या
ण्यत्
लञ्ज्यः - लञ्ज्या
अच्
लञ्जः - लञ्जा
घञ्
लञ्जः
लञ्जा
युच्
लञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः