कृदन्तरूपाणि - रूक्ष - रूक्ष पारुष्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रूक्षणम्
अनीयर्
रूक्षणीयः - रूक्षणीया
ण्वुल्
रूक्षकः - रूक्षिका
तुमुँन्
रूक्षयितुम् / रूक्षितुम्
तव्य
रूक्षयितव्यः / रूक्षितव्यः - रूक्षयितव्या / रूक्षितव्या
तृच्
रूक्षयिता / रूक्षिता - रूक्षयित्री / रूक्षित्री
क्त्वा
रूक्षयित्वा / रूक्षित्वा
क्तवतुँ
रूक्षितवान् - रूक्षितवती
क्त
रूक्षितः - रूक्षिता
शतृँ
रूक्षयन् / रूक्षन् - रूक्षयन्ती / रूक्षन्ती
शानच्
रूक्षयमाणः / रूक्षमाणः - रूक्षयमाणा / रूक्षमाणा
यत्
रूक्ष्यः - रूक्ष्या
अच्
रूक्षः - रूक्षा
घञ्
रूक्षः
क्तिन्
रूष्टिः
युच्
रूक्षणा


सनादि प्रत्ययाः

उपसर्गाः