कृदन्तरूपाणि - रुश् - रुशँ हिंसायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोशनम्
अनीयर्
रोशनीयः - रोशनीया
ण्वुल्
रोशकः - रोशिका
तुमुँन्
रोष्टुम्
तव्य
रोष्टव्यः - रोष्टव्या
तृच्
रोष्टा - रोष्ट्री
क्त्वा
रुष्ट्वा
क्तवतुँ
रुष्टवान् - रुष्टवती
क्त
रुष्टः - रुष्टा
शतृँ
रुशन् - रुशन्ती / रुशती
ण्यत्
रोश्यः - रोश्या
घञ्
रोशः
रुशः - रुशा
क्तिन्
रुष्टिः


सनादि प्रत्ययाः

उपसर्गाः