कृदन्तरूपाणि - रुण्ड् - रुडिँ स्तेये इत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुण्डनम्
अनीयर्
रुण्डनीयः - रुण्डनीया
ण्वुल्
रुण्डकः - रुण्डिका
तुमुँन्
रुण्डितुम्
तव्य
रुण्डितव्यः - रुण्डितव्या
तृच्
रुण्डिता - रुण्डित्री
क्त्वा
रुण्डित्वा
क्तवतुँ
रुण्डितवान् - रुण्डितवती
क्त
रुण्डितः - रुण्डिता
शतृँ
रुण्डन् - रुण्डन्ती
ण्यत्
रुण्ड्यः - रुण्ड्या
घञ्
रुण्डः
रुण्डः - रुण्डा
रुण्डा


सनादि प्रत्ययाः

उपसर्गाः