कृदन्तरूपाणि - रुण्ट् - रुटिँ स्तेये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुण्टनम्
अनीयर्
रुण्टनीयः - रुण्टनीया
ण्वुल्
रुण्टकः - रुण्टिका
तुमुँन्
रुण्टितुम्
तव्य
रुण्टितव्यः - रुण्टितव्या
तृच्
रुण्टिता - रुण्टित्री
क्त्वा
रुण्टित्वा
क्तवतुँ
रुण्टितवान् - रुण्टितवती
क्त
रुण्टितः - रुण्टिता
शतृँ
रुण्टन् - रुण्टन्ती
ण्यत्
रुण्ट्यः - रुण्ट्या
घञ्
रुण्टः
रुण्टः - रुण्टा
रुण्टा


सनादि प्रत्ययाः

उपसर्गाः