कृदन्तरूपाणि - रुठ् - रुठँ उपघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोठनम्
अनीयर्
रोठनीयः - रोठनीया
ण्वुल्
रोठकः - रोठिका
तुमुँन्
रोठितुम्
तव्य
रोठितव्यः - रोठितव्या
तृच्
रोठिता - रोठित्री
क्त्वा
रुठित्वा / रोठित्वा
क्तवतुँ
रोठितवान् / रुठितवान् - रोठितवती / रुठितवती
क्त
रोठितः / रुठितः - रोठिता / रुठिता
शतृँ
रोठन् - रोठन्ती
ण्यत्
रोठ्यः - रोठ्या
घञ्
रोठः
रुठः - रुठा
क्तिन्
रुट्टिः


सनादि प्रत्ययाः

उपसर्गाः