कृदन्तरूपाणि - रुज् - रुजँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोजनम्
अनीयर्
रोजनीयः - रोजनीया
ण्वुल्
रोजकः - रोजिका
तुमुँन्
रोजयितुम् / रोजितुम्
तव्य
रोजयितव्यः / रोजितव्यः - रोजयितव्या / रोजितव्या
तृच्
रोजयिता / रोजिता - रोजयित्री / रोजित्री
क्त्वा
रोजयित्वा / रुजित्वा / रोजित्वा
क्तवतुँ
रोजितवान् / रुजितवान् - रोजितवती / रुजितवती
क्त
रोजितः / रुजितः - रोजिता / रुजिता
शतृँ
रोजयन् / रोजन् - रोजयन्ती / रोजन्ती
शानच्
रोजयमानः / रोजमानः - रोजयमाना / रोजमाना
यत्
रोज्यः - रोज्या
ण्यत्
रोज्यः - रोज्या
अच्
रोजः - रोजा
घञ्
रोजः
रुजः - रुजा
क्तिन्
रुक्तिः
युच्
रोजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः