कृदन्तरूपाणि - रुंस् - रुसिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुंसनम्
अनीयर्
रुंसनीयः - रुंसनीया
ण्वुल्
रुंसकः - रुंसिका
तुमुँन्
रुंसयितुम् / रुंसितुम्
तव्य
रुंसयितव्यः / रुंसितव्यः - रुंसयितव्या / रुंसितव्या
तृच्
रुंसयिता / रुंसिता - रुंसयित्री / रुंसित्री
क्त्वा
रुंसयित्वा / रुंसित्वा
क्तवतुँ
रुंसितवान् - रुंसितवती
क्त
रुंसितः - रुंसिता
शतृँ
रुंसयन् / रुंसन् - रुंसयन्ती / रुंसन्ती
शानच्
रुंसयमानः / रुंसमानः - रुंसयमाना / रुंसमाना
यत्
रुंस्यः - रुंस्या
ण्यत्
रुंस्यः - रुंस्या
अच्
रुंसः - रुंसा
घञ्
रुंसः
रुंसः - रुंसा
रुंसा
युच्
रुंसना


सनादि प्रत्ययाः

उपसर्गाः