कृदन्तरूपाणि - रि - रि ऋऽ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रयणम्
अनीयर्
रयणीयः - रयणीया
ण्वुल्
रायकः - रायिका
तुमुँन्
रयितुम्
तव्य
रयितव्यः - रयितव्या
तृच्
रयिता - रयित्री
क्त्वा
रयित्वा
क्तवतुँ
रियितवान् - रियितवती
क्त
रियितः - रियिता
शतृँ
रिण्वन् - रिण्वती
यत्
रेयः - रेया
अच्
रयः - रया
क्तिन्
रितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः