कृदन्तरूपाणि - रा + णिच्+सन् - रा दाने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरापयिषणम्
अनीयर्
रिरापयिषणीयः - रिरापयिषणीया
ण्वुल्
रिरापयिषकः - रिरापयिषिका
तुमुँन्
रिरापयिषितुम्
तव्य
रिरापयिषितव्यः - रिरापयिषितव्या
तृच्
रिरापयिषिता - रिरापयिषित्री
क्त्वा
रिरापयिषित्वा
क्तवतुँ
रिरापयिषितवान् - रिरापयिषितवती
क्त
रिरापयिषितः - रिरापयिषिता
शतृँ
रिरापयिषन् - रिरापयिषन्ती
शानच्
रिरापयिषमाणः - रिरापयिषमाणा
यत्
रिरापयिष्यः - रिरापयिष्या
अच्
रिरापयिषः - रिरापयिषा
घञ्
रिरापयिषः
रिरापयिषा


सनादि प्रत्ययाः

उपसर्गाः