कृदन्तरूपाणि - रम्भ् - रभिँ शब्दे क्वचित्पठ्यते इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रम्भणम्
अनीयर्
रम्भणीयः - रम्भणीया
ण्वुल्
रम्भकः - रम्भिका
तुमुँन्
रम्भितुम्
तव्य
रम्भितव्यः - रम्भितव्या
तृच्
रम्भिता - रम्भित्री
क्त्वा
रम्भित्वा
क्तवतुँ
रम्भितवान् - रम्भितवती
क्त
रम्भितः - रम्भिता
शानच्
रम्भमाणः - रम्भमाणा
यत्
रम्भ्यः - रम्भ्या
अच्
रम्भः - रम्भा
घञ्
रम्भः
रम्भा


सनादि प्रत्ययाः

उपसर्गाः