कृदन्तरूपाणि - रभ् + णिच् + सन् + णिच् - रभँ राभस्ये - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरम्भयिषणम्
अनीयर्
रिरम्भयिषणीयः - रिरम्भयिषणीया
ण्वुल्
रिरम्भयिषकः - रिरम्भयिषिका
तुमुँन्
रिरम्भयिषयितुम्
तव्य
रिरम्भयिषयितव्यः - रिरम्भयिषयितव्या
तृच्
रिरम्भयिषयिता - रिरम्भयिषयित्री
क्त्वा
रिरम्भयिषयित्वा
क्तवतुँ
रिरम्भयिषितवान् - रिरम्भयिषितवती
क्त
रिरम्भयिषितः - रिरम्भयिषिता
शतृँ
रिरम्भयिषयन् - रिरम्भयिषयन्ती
शानच्
रिरम्भयिषयमाणः - रिरम्भयिषयमाणा
यत्
रिरम्भयिष्यः - रिरम्भयिष्या
अच्
रिरम्भयिषः - रिरम्भयिषा
रिरम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः