कृदन्तरूपाणि - रख् + सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरखिषणम्
अनीयर्
रिरखिषणीयः - रिरखिषणीया
ण्वुल्
रिरखिषकः - रिरखिषिका
तुमुँन्
रिरखिषितुम्
तव्य
रिरखिषितव्यः - रिरखिषितव्या
तृच्
रिरखिषिता - रिरखिषित्री
क्त्वा
रिरखिषित्वा
क्तवतुँ
रिरखिषितवान् - रिरखिषितवती
क्त
रिरखिषितः - रिरखिषिता
शतृँ
रिरखिषन् - रिरखिषन्ती
यत्
रिरखिष्यः - रिरखिष्या
अच्
रिरखिषः - रिरखिषा
घञ्
रिरखिषः
रिरखिषा


सनादि प्रत्ययाः

उपसर्गाः