कृदन्तरूपाणि - म्लेव् + णिच् - म्लेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
म्लेवनम्
अनीयर्
म्लेवनीयः - म्लेवनीया
ण्वुल्
म्लेवकः - म्लेविका
तुमुँन्
म्लेवयितुम्
तव्य
म्लेवयितव्यः - म्लेवयितव्या
तृच्
म्लेवयिता - म्लेवयित्री
क्त्वा
म्लेवयित्वा
क्तवतुँ
म्लेवितवान् - म्लेवितवती
क्त
म्लेवितः - म्लेविता
शतृँ
म्लेवयन् - म्लेवयन्ती
शानच्
म्लेवयमानः - म्लेवयमाना
यत्
म्लेव्यः - म्लेव्या
अच्
म्लेवः - म्लेवा
युच्
म्लेवना


सनादि प्रत्ययाः

उपसर्गाः