कृदन्तरूपाणि - मृद् + यङ्लुक् - मृदँ क्षोदे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मरीमर्दनम् / मरिमर्दनम् / मर्मर्दनम्
अनीयर्
मरीमर्दनीयः / मरिमर्दनीयः / मर्मर्दनीयः - मरीमर्दनीया / मरिमर्दनीया / मर्मर्दनीया
ण्वुल्
मरीमर्दकः / मरिमर्दकः / मर्मर्दकः - मरीमर्दिका / मरिमर्दिका / मर्मर्दिका
तुमुँन्
मरीमर्दितुम् / मरिमर्दितुम् / मर्मर्दितुम्
तव्य
मरीमर्दितव्यः / मरिमर्दितव्यः / मर्मर्दितव्यः - मरीमर्दितव्या / मरिमर्दितव्या / मर्मर्दितव्या
तृच्
मरीमर्दिता / मरिमर्दिता / मर्मर्दिता - मरीमर्दित्री / मरिमर्दित्री / मर्मर्दित्री
क्त्वा
मरीमृदित्वा / मरिमृदित्वा / मर्मृदित्वा
क्तवतुँ
मरीमृदितवान् / मरिमृदितवान् / मर्मृदितवान् - मरीमृदितवती / मरिमृदितवती / मर्मृदितवती
क्त
मरीमृदितः / मरिमृदितः / मर्मृदितः - मरीमृदिता / मरिमृदिता / मर्मृदिता
शतृँ
मरीमृदन् / मरिमृदन् / मर्मृदन् - मरीमृदती / मरिमृदती / मर्मृदती
क्यप्
मरीमृद्यः / मरिमृद्यः / मर्मृद्यः - मरीमृद्या / मरिमृद्या / मर्मृद्या
घञ्
मरीमर्दः / मरिमर्दः / मर्मर्दः
मरीमृदः / मरिमृदः / मर्मृदः - मरीमृदा / मरिमृदा / मर्मृदा
मरीमर्दा / मरिमर्दा / मर्मर्दा


सनादि प्रत्ययाः

उपसर्गाः