कृदन्तरूपाणि - मुट् - मुटँ आक्षेपप्रमर्दनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुटनम्
अनीयर्
मुटनीयः - मुटनीया
ण्वुल्
मोटकः - मोटिका
तुमुँन्
मुटितुम्
तव्य
मुटितव्यः - मुटितव्या
तृच्
मुटिता - मुटित्री
क्त्वा
मुटित्वा
क्तवतुँ
मुटितवान् - मुटितवती
क्त
मुटितः - मुटिता
शतृँ
मुटन् - मुटन्ती / मुटती
ण्यत्
मोट्यः - मोट्या
घञ्
मोटः
मुटः - मुटा
क्तिन्
मुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः