कृदन्तरूपाणि - मिश् - मिशँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मेशनम्
अनीयर्
मेशनीयः - मेशनीया
ण्वुल्
मेशकः - मेशिका
तुमुँन्
मेशितुम्
तव्य
मेशितव्यः - मेशितव्या
तृच्
मेशिता - मेशित्री
क्त्वा
मिशित्वा / मेशित्वा
क्तवतुँ
मिशितवान् - मिशितवती
क्त
मिशितः - मिशिता
शतृँ
मेशन् - मेशन्ती
ण्यत्
मेश्यः - मेश्या
घञ्
मेशः
मिशः - मिशा
क्तिन्
मिष्टिः


सनादि प्रत्ययाः

उपसर्गाः