कृदन्तरूपाणि - मिश्र - मिश्र सम्पर्के - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिश्रणम्
अनीयर्
मिश्रणीयः - मिश्रणीया
ण्वुल्
मिश्रकः - मिश्रिका
तुमुँन्
मिश्रयितुम् / मिश्रितुम्
तव्य
मिश्रयितव्यः / मिश्रितव्यः - मिश्रयितव्या / मिश्रितव्या
तृच्
मिश्रयिता / मिश्रिता - मिश्रयित्री / मिश्रित्री
क्त्वा
मिश्रयित्वा / मिश्रित्वा
क्तवतुँ
मिश्रितवान् - मिश्रितवती
क्त
मिश्रितः - मिश्रिता
शतृँ
मिश्रयन् / मिश्रन् - मिश्रयन्ती / मिश्रन्ती
शानच्
मिश्रयमाणः / मिश्रमाणः - मिश्रयमाणा / मिश्रमाणा
यत्
मिश्र्यः - मिश्र्या
अच्
मिश्रः - मिश्रा
घञ्
मिश्रः
क्तिन्
मिश्र्तिः
युच्
मिश्रणा


सनादि प्रत्ययाः

उपसर्गाः