कृदन्तरूपाणि - मिल् + णिच् - मिलँ श्लेषणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मेलनम्
अनीयर्
मेलनीयः - मेलनीया
ण्वुल्
मेलकः - मेलिका
तुमुँन्
मेलयितुम्
तव्य
मेलयितव्यः - मेलयितव्या
तृच्
मेलयिता - मेलयित्री
क्त्वा
मेलयित्वा
क्तवतुँ
मेलितवान् - मेलितवती
क्त
मेलितः - मेलिता
शतृँ
मेलयन् - मेलयन्ती
शानच्
मेलयमानः - मेलयमाना
यत्
मेल्यः - मेल्या
अच्
मेलः - मेला
युच्
मेलना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः