कृदन्तरूपाणि - मिथ् + सन् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमिथिषणम् / मिमेथिषणम्
अनीयर्
मिमिथिषणीयः / मिमेथिषणीयः - मिमिथिषणीया / मिमेथिषणीया
ण्वुल्
मिमिथिषकः / मिमेथिषकः - मिमिथिषिका / मिमेथिषिका
तुमुँन्
मिमिथिषितुम् / मिमेथिषितुम्
तव्य
मिमिथिषितव्यः / मिमेथिषितव्यः - मिमिथिषितव्या / मिमेथिषितव्या
तृच्
मिमिथिषिता / मिमेथिषिता - मिमिथिषित्री / मिमेथिषित्री
क्त्वा
मिमिथिषित्वा / मिमेथिषित्वा
क्तवतुँ
मिमिथिषितवान् / मिमेथिषितवान् - मिमिथिषितवती / मिमेथिषितवती
क्त
मिमिथिषितः / मिमेथिषितः - मिमिथिषिता / मिमेथिषिता
शतृँ
मिमिथिषन् / मिमेथिषन् - मिमिथिषन्ती / मिमेथिषन्ती
शानच्
मिमिथिषमाणः / मिमेथिषमाणः - मिमिथिषमाणा / मिमेथिषमाणा
यत्
मिमिथिष्यः / मिमेथिष्यः - मिमिथिष्या / मिमेथिष्या
अच्
मिमिथिषः / मिमेथिषः - मिमिथिषा - मिमेथिषा
घञ्
मिमिथिषः / मिमेथिषः
मिमिथिषा / मिमेथिषा


सनादि प्रत्ययाः

उपसर्गाः