कृदन्तरूपाणि - मिञ्ज् - मिजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिञ्जनम्
अनीयर्
मिञ्जनीयः - मिञ्जनीया
ण्वुल्
मिञ्जकः - मिञ्जिका
तुमुँन्
मिञ्जयितुम् / मिञ्जितुम्
तव्य
मिञ्जयितव्यः / मिञ्जितव्यः - मिञ्जयितव्या / मिञ्जितव्या
तृच्
मिञ्जयिता / मिञ्जिता - मिञ्जयित्री / मिञ्जित्री
क्त्वा
मिञ्जयित्वा / मिञ्जित्वा
क्तवतुँ
मिञ्जितवान् - मिञ्जितवती
क्त
मिञ्जितः - मिञ्जिता
शतृँ
मिञ्जयन् / मिञ्जन् - मिञ्जयन्ती / मिञ्जन्ती
शानच्
मिञ्जयमानः / मिञ्जमानः - मिञ्जयमाना / मिञ्जमाना
यत्
मिञ्ज्यः - मिञ्ज्या
ण्यत्
मिञ्ज्यः - मिञ्ज्या
अच्
मिञ्जः - मिञ्जा
घञ्
मिञ्जः
मिञ्जः - मिञ्जा
मिञ्जा
युच्
मिञ्जना


सनादि प्रत्ययाः

उपसर्गाः