कृदन्तरूपाणि - मन्द् + णिच्+सन् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमन्दयिषणम्
अनीयर्
मिमन्दयिषणीयः - मिमन्दयिषणीया
ण्वुल्
मिमन्दयिषकः - मिमन्दयिषिका
तुमुँन्
मिमन्दयिषितुम्
तव्य
मिमन्दयिषितव्यः - मिमन्दयिषितव्या
तृच्
मिमन्दयिषिता - मिमन्दयिषित्री
क्त्वा
मिमन्दयिषित्वा
क्तवतुँ
मिमन्दयिषितवान् - मिमन्दयिषितवती
क्त
मिमन्दयिषितः - मिमन्दयिषिता
शतृँ
मिमन्दयिषन् - मिमन्दयिषन्ती
शानच्
मिमन्दयिषमाणः - मिमन्दयिषमाणा
यत्
मिमन्दयिष्यः - मिमन्दयिष्या
अच्
मिमन्दयिषः - मिमन्दयिषा
घञ्
मिमन्दयिषः
मिमन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः