कृदन्तरूपाणि - मंह् - महिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मंहनम्
अनीयर्
मंहनीयः - मंहनीया
ण्वुल्
मंहकः - मंहिका
तुमुँन्
मंहयितुम् / मंहितुम्
तव्य
मंहयितव्यः / मंहितव्यः - मंहयितव्या / मंहितव्या
तृच्
मंहयिता / मंहिता - मंहयित्री / मंहित्री
क्त्वा
मंहयित्वा / मंहित्वा
क्तवतुँ
मंहितवान् - मंहितवती
क्त
मंहितः - मंहिता
शतृँ
मंहयन् / मंहन् - मंहयन्ती / मंहन्ती
शानच्
मंहयमानः / मंहमानः - मंहयमाना / मंहमाना
यत्
मंह्यः - मंह्या
ण्यत्
मंह्यः - मंह्या
अच्
मंहः - मंहा
घञ्
मंहः
मंहा
युच्
मंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः