कृदन्तरूपाणि - भ्लक्ष् - भ्लक्षँ अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्लक्षणम्
अनीयर्
भ्लक्षणीयः - भ्लक्षणीया
ण्वुल्
भ्लक्षकः - भ्लक्षिका
तुमुँन्
भ्लक्षितुम्
तव्य
भ्लक्षितव्यः - भ्लक्षितव्या
तृच्
भ्लक्षिता - भ्लक्षित्री
क्त्वा
भ्लक्षित्वा
क्तवतुँ
भ्लक्षितवान् - भ्लक्षितवती
क्त
भ्लक्षितः - भ्लक्षिता
शतृँ
भ्लक्षन् - भ्लक्षन्ती
शानच्
भ्लक्षमाणः - भ्लक्षमाणा
ण्यत्
भ्लक्ष्यः - भ्लक्ष्या
अच्
भ्लक्षः - भ्लक्षा
घञ्
भ्लक्षः
भ्लक्षा


सनादि प्रत्ययाः

उपसर्गाः