कृदन्तरूपाणि - भ्रण् + यङ्लुक् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बम्भ्रणनम् / बंभ्रणनम्
अनीयर्
बम्भ्रणनीयः / बंभ्रणनीयः - बम्भ्रणनीया / बंभ्रणनीया
ण्वुल्
बम्भ्राणकः / बंभ्राणकः - बम्भ्राणिका / बंभ्राणिका
तुमुँन्
बम्भ्रणितुम् / बंभ्रणितुम्
तव्य
बम्भ्रणितव्यः / बंभ्रणितव्यः - बम्भ्रणितव्या / बंभ्रणितव्या
तृच्
बम्भ्रणिता / बंभ्रणिता - बम्भ्रणित्री / बंभ्रणित्री
क्त्वा
बम्भ्रणित्वा / बंभ्रणित्वा
क्तवतुँ
बम्भ्रणितवान् / बंभ्रणितवान् - बम्भ्रणितवती / बंभ्रणितवती
क्त
बम्भ्रणितः / बंभ्रणितः - बम्भ्रणिता / बंभ्रणिता
शतृँ
बम्भ्रणन् / बंभ्रणन् - बम्भ्रणती / बंभ्रणती
ण्यत्
बम्भ्राण्यः / बंभ्राण्यः - बम्भ्राण्या / बंभ्राण्या
अच्
बम्भ्रणः / बंभ्रणः - बम्भ्रणा - बंभ्रणा
घञ्
बम्भ्राणः / बंभ्राणः
बम्भ्रणा / बंभ्रणा


सनादि प्रत्ययाः

उपसर्गाः