कृदन्तरूपाणि - भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्शनम्
अनीयर्
भर्शनीयः - भर्शनीया
ण्वुल्
भर्शकः - भर्शिका
तुमुँन्
भर्शितुम्
तव्य
भर्शितव्यः - भर्शितव्या
तृच्
भर्शिता - भर्शित्री
क्त्वा
भर्शित्वा / भृष्ट्वा
क्तवतुँ
भृष्टवान् - भृष्टवती
क्त
भृष्टः - भृष्टा
शतृँ
भृश्यन् - भृश्यन्ती
क्यप्
भृश्यः - भृश्या
घञ्
भर्शः
भृशः - भृशा
क्तिन्
भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः