कृदन्तरूपाणि - भुज् + णिच्+सन् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बुभोजयिषणम्
अनीयर्
बुभोजयिषणीयः - बुभोजयिषणीया
ण्वुल्
बुभोजयिषकः - बुभोजयिषिका
तुमुँन्
बुभोजयिषितुम्
तव्य
बुभोजयिषितव्यः - बुभोजयिषितव्या
तृच्
बुभोजयिषिता - बुभोजयिषित्री
क्त्वा
बुभोजयिषित्वा
क्तवतुँ
बुभोजयिषितवान् - बुभोजयिषितवती
क्त
बुभोजयिषितः - बुभोजयिषिता
शतृँ
बुभोजयिषन् - बुभोजयिषन्ती
शानच्
बुभोजयिषमाणः - बुभोजयिषमाणा
यत्
बुभोजयिष्यः - बुभोजयिष्या
अच्
बुभोजयिषः - बुभोजयिषा
घञ्
बुभोजयिषः
बुभोजयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः