कृदन्तरूपाणि - भाष् - भाषँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भाषणम्
अनीयर्
भाषणीयः - भाषणीया
ण्वुल्
भाषकः - भाषिका
तुमुँन्
भाषितुम्
तव्य
भाषितव्यः - भाषितव्या
तृच्
भाषिता - भाषित्री
क्त्वा
भाषित्वा
क्तवतुँ
भाषितवान् - भाषितवती
क्त
भाषितः - भाषिता
शानच्
भाषमाणः - भाषमाणा
ण्यत्
भाष्यः - भाष्या
अच्
भाषः - भाषा
घञ्
भाषः
भाषा


सनादि प्रत्ययाः

उपसर्गाः