कृदन्तरूपाणि - भस् - भसँ भर्त्सनदीप्त्योः - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भसनम्
अनीयर्
भसनीयः - भसनीया
ण्वुल्
भासकः - भासिका
तुमुँन्
भसितुम्
तव्य
भसितव्यः - भसितव्या
तृच्
भसिता - भसित्री
क्त्वा
भसित्वा
क्तवतुँ
प्सितवान् - प्सितवती
क्त
प्सितः - प्सिता
शतृँ
बप्सत् / बप्सद् - बप्सती
ण्यत्
भास्यः - भास्या
अच्
भसः - भसा
घञ्
भासः
क्तिन्
ब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः