कृदन्तरूपाणि - भष् - भषँ भर्त्सने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भषणम्
अनीयर्
भषणीयः - भषणीया
ण्वुल्
भाषकः - भाषिका
तुमुँन्
भषितुम्
तव्य
भषितव्यः - भषितव्या
तृच्
भषिता - भषित्री
क्त्वा
भषित्वा
क्तवतुँ
भषितवान् - भषितवती
क्त
भषितः - भषिता
शतृँ
भषन् - भषन्ती
ण्यत्
भाष्यः - भाष्या
अच्
भषः - भषी
घञ्
भाषः
क्तिन्
भष्टिः


सनादि प्रत्ययाः

उपसर्गाः