कृदन्तरूपाणि - भल्ल् - भल्लँ परिभाषणहिंसादानेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भल्लनम्
अनीयर्
भल्लनीयः - भल्लनीया
ण्वुल्
भल्लकः - भल्लिका
तुमुँन्
भल्लितुम्
तव्य
भल्लितव्यः - भल्लितव्या
तृच्
भल्लिता - भल्लित्री
क्त्वा
भल्लित्वा
क्तवतुँ
भल्लितवान् - भल्लितवती
क्त
भल्लितः - भल्लिता
शानच्
भल्लमानः - भल्लमाना
ण्यत्
भल्ल्यः - भल्ल्या
अच्
भल्लः - भल्ला
घञ्
भल्लः
भल्ला


सनादि प्रत्ययाः

उपसर्गाः