कृदन्तरूपाणि - भर्ब् - भर्बँ हिंसायाम् इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्बणम्
अनीयर्
भर्बणीयः - भर्बणीया
ण्वुल्
भर्बकः - भर्बिका
तुमुँन्
भर्बितुम्
तव्य
भर्बितव्यः - भर्बितव्या
तृच्
भर्बिता - भर्बित्री
क्त्वा
भर्बित्वा
क्तवतुँ
भर्बितवान् - भर्बितवती
क्त
भर्बितः - भर्बिता
शतृँ
भर्बन् - भर्बन्ती
ण्यत्
भर्ब्यः - भर्ब्या
अच्
भर्बः - भर्बा
घञ्
भर्बः
भर्बा


सनादि प्रत्ययाः

उपसर्गाः