कृदन्तरूपाणि - भक्ष् - भक्षँ अदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भक्षणम्
अनीयर्
भक्षणीयः - भक्षणीया
ण्वुल्
भक्षकः - भक्षिका
तुमुँन्
भक्षयितुम्
तव्य
भक्षयितव्यः - भक्षयितव्या
तृच्
भक्षयिता - भक्षयित्री
क्त्वा
भक्षयित्वा
क्तवतुँ
भक्षितवान् - भक्षितवती
क्त
भक्षितः - भक्षिता
शतृँ
भक्षयन् - भक्षयन्ती
शानच्
भक्षयमाणः - भक्षयमाणा
यत्
भक्ष्यः - भक्ष्या
अच्
भक्षः - भक्षा
युच्
भक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः