कृदन्तरूपाणि - बुस् + सन् - बुसँ उत्सर्गे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बुबुसिषणम् / बुबोसिषणम्
अनीयर्
बुबुसिषणीयः / बुबोसिषणीयः - बुबुसिषणीया / बुबोसिषणीया
ण्वुल्
बुबुसिषकः / बुबोसिषकः - बुबुसिषिका / बुबोसिषिका
तुमुँन्
बुबुसिषितुम् / बुबोसिषितुम्
तव्य
बुबुसिषितव्यः / बुबोसिषितव्यः - बुबुसिषितव्या / बुबोसिषितव्या
तृच्
बुबुसिषिता / बुबोसिषिता - बुबुसिषित्री / बुबोसिषित्री
क्त्वा
बुबुसिषित्वा / बुबोसिषित्वा
क्तवतुँ
बुबुसिषितवान् / बुबोसिषितवान् - बुबुसिषितवती / बुबोसिषितवती
क्त
बुबुसिषितः / बुबोसिषितः - बुबुसिषिता / बुबोसिषिता
शतृँ
बुबुसिषन् / बुबोसिषन् - बुबुसिषन्ती / बुबोसिषन्ती
यत्
बुबुसिष्यः / बुबोसिष्यः - बुबुसिष्या / बुबोसिष्या
अच्
बुबुसिषः / बुबोसिषः - बुबुसिषा - बुबोसिषा
घञ्
बुबुसिषः / बुबोसिषः
बुबुसिषा / बुबोसिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः