कृदन्तरूपाणि - बिल् - बिलँ भेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बेलनम्
अनीयर्
बेलनीयः - बेलनीया
ण्वुल्
बेलकः - बेलिका
तुमुँन्
बेलितुम्
तव्य
बेलितव्यः - बेलितव्या
तृच्
बेलिता - बेलित्री
क्त्वा
बिलित्वा / बेलित्वा
क्तवतुँ
बिलितवान् - बिलितवती
क्त
बिलितः - बिलिता
शतृँ
बिलन् - बिलन्ती / बिलती
ण्यत्
बेल्यः - बेल्या
घञ्
बेलः
बिलः - बिला
क्तिन्
बिल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः