कृदन्तरूपाणि - फल् + यङ्लुक् - ञिफलाँ विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पम्फुलनम् / पंफुलनम्
अनीयर्
पम्फुलनीयः / पंफुलनीयः - पम्फुलनीया / पंफुलनीया
ण्वुल्
पम्फुलकः / पंफुलकः - पम्फुलिका / पंफुलिका
तुमुँन्
पम्फुलितुम् / पंफुलितुम्
तव्य
पम्फुलितव्यः / पंफुलितव्यः - पम्फुलितव्या / पंफुलितव्या
तृच्
पम्फुलिता / पंफुलिता - पम्फुलित्री / पंफुलित्री
क्त्वा
पम्फुलित्वा / पंफुलित्वा
क्तवतुँ
पम्फुलितवान् / पंफुलितवान् - पम्फुलितवती / पंफुलितवती
क्त
पम्फुलितः / पंफुलितः - पम्फुलिता / पंफुलिता
शतृँ
पम्फुलन् / पंफुलन् - पम्फुलती / पंफुलती
ण्यत्
पम्फुल्यः / पंफुल्यः - पम्फुल्या / पंफुल्या
अच्
पम्फुलः / पंफुलः - पम्फुला - पंफुला
घञ्
पम्फुलः / पंफुलः
पम्फुला / पंफुला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः