कृदन्तरूपाणि - प्र + वृ + क्तवतुँ - वृञ् वरणे - स्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रवृतवत् (पुं)
प्रवृतवान्
प्रवृतवती (स्त्री)
प्रवृतवती
प्रवृतवत् (नपुं)
प्रवृतवत् / प्रवृतवद्