संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + वृ - वृञ् वरणे स्वादिः + तव्य (नपुं) = प्रवृतिः
प्र + वृ - वृञ् वरणे स्वादिः + क्तवतुँ (पुं) = प्रवृत्या
प्र + वृ - वृञ् वरणे स्वादिः + घञ् = प्रवृण्वत् / प्रवृण्वद्
प्र + वृ - वृञ् वरणे स्वादिः + ल्यप् = प्रवृत्य
प्र + वृ - वृञ् वरणे स्वादिः + यत् = प्रवृतवत् / प्रवृतवद्