कृदन्तरूपाणि - प्र + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रविग्नवत् (पुं)
प्रविग्नवान्
प्रविग्नवती (स्त्री)
प्रविग्नवती
प्रविग्नवत् (नपुं)
प्रविग्नवत् / प्रविग्नवद्